Page 28 - Dhaturupaparicaya_2_demo-op
P. 28
पूवर्पी ठका
पूवर्पी ठका
अ ादश (१८) तङ्-प्र याः धातोः यो े । तत्र च
पर ैपदप्र याः नव (९), आ नेपदप्र याः नव (९)
े
भव । एते प्र याः प्र ेक न् लकार पिरवतर्नं
प्रा ुव । अतः दशसु लकारषु अ प प्र याः
े
भ ाः दृ े । तादृशाः पिर न ताः प्र याः अत्र
द र् े –
The eighteen (18) tiṅ-pratyaya-s can be suffixed
to a dhātu. Among those pratyaya-s, nine (9)
are parasmaipada-pratyaya-s and other nine (9)
are ātmanepada-pratyaya-s. These pratyaya-s
get modified in each lakāra. Therefore there are
changes in the pratyaya-s in all ten lakāra-s.
The final form of these pratyaya-s are shown
below –
धातुरूपपिरचयः–२ । Dhāturūpaparicayaḥ–2 XXV